B 159-5 Akulavīramahāyoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 159/5
Title: Akulavīramahāyoga
Dimensions: 32 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6563
Remarks:


Reel No. B 159-5 MTM Inventory No.: 2087

Title Akulavīramahāyoga

Remarks ascribed to the Mīnanātha

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.5 x 33.0 cm

Folios 8

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under teh abbreviation aku. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6563

Manuscript Features

Two exposures of fol. 7v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

[[oṃ namo gurave ]]

śrīmatsahajānandaṃ svasaṃvedya sadbhāva sarvvagambhīrasādhanaṃ sa carācaravyāpakaṃ māyājālavinirmuktaṃ gambhīraguruṃ vande

athātaḥ saṃpravakṣ[y]āmi akulavīraṃ<ref name="ftn1">Unmetrical stanza</ref> mahyadbhutaṃ

guhyād guhyataraṃ guhyaṃ siddhasantānasantatiṃ

anugrahārthaṃ lokānāṃ mīnanāthena bhāṣitaṃ

gopanīyaṃ prayatnena yadīchec chāśvataṃ padaṃ

saṃsārārṇavam agnānāṃ sārabhūtaṃ mahāśrayam

yathā nadīnadā (!) sarve sāgare samupāgatāḥ

tathātv akulavīre ca sarvadharmā[[ḥ]] kṣayaṃ gatāḥ (fol. 1v1–4)

End

paramāmṛtasaṃtṛptā sahajānandāś ca kevalāḥ

na jarā teṣāṃ na mṛtyuś ca na śoko duḥkham eva ca <ref name="ftn2">Unmetrical stanza</ref>

sarvavyādhiharaś caiva na punar bhavasaṃbhavaḥ

akulavīrasthitaṃ divyaṃ siddhanāthaprasādataḥ

sarvataḥ sarvadā śuddhaḥ sarvataḥ sarvadā prabhuḥ (fol. 8r1–2)

Colophon

iti machendrapādāvatārite kāmarupīsthāne yoginīprasādā[l]labdhe akulavīraṃ mahāyogaṃ samāptam | śubham bhavatu (fol. 8r2–3)

Microfilm Details

Reel No. B 159/5

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 5–14 

Catalogued by MS

Date 05-09-2008

Bibliography


<references/>