B 159-5 Akulavīramahāyoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 159/5
Title: Akulavīramahāyoga
Dimensions: 32 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6563
Remarks:
Reel No. B 159-5 MTM Inventory No.: 2087
Title Akulavīramahāyoga
Remarks ascribed to the Mīnanātha
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 12.5 x 33.0 cm
Folios 8
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under teh abbreviation aku. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/6563
Manuscript Features
Two exposures of fol. 7v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
[[oṃ namo gurave ]]
śrīmatsahajānandaṃ svasaṃvedya sadbhāva sarvvagambhīrasādhanaṃ sa carācaravyāpakaṃ māyājālavinirmuktaṃ gambhīraguruṃ vande
athātaḥ saṃpravakṣ[y]āmi akulavīraṃ<ref name="ftn1">Unmetrical stanza</ref> mahyadbhutaṃ
guhyād guhyataraṃ guhyaṃ siddhasantānasantatiṃ
anugrahārthaṃ lokānāṃ mīnanāthena bhāṣitaṃ
gopanīyaṃ prayatnena yadīchec chāśvataṃ padaṃ
saṃsārārṇavam agnānāṃ sārabhūtaṃ mahāśrayam
yathā nadīnadā (!) sarve sāgare samupāgatāḥ
tathātv akulavīre ca sarvadharmā[[ḥ]] kṣayaṃ gatāḥ (fol. 1v1–4)
End
paramāmṛtasaṃtṛptā sahajānandāś ca kevalāḥ
na jarā teṣāṃ na mṛtyuś ca na śoko duḥkham eva ca <ref name="ftn2">Unmetrical stanza</ref>
sarvavyādhiharaś caiva na punar bhavasaṃbhavaḥ
akulavīrasthitaṃ divyaṃ siddhanāthaprasādataḥ
sarvataḥ sarvadā śuddhaḥ sarvataḥ sarvadā prabhuḥ (fol. 8r1–2)
Colophon
iti machendrapādāvatārite kāmarupīsthāne yoginīprasādā[l]labdhe akulavīraṃ mahāyogaṃ samāptam | śubham bhavatu (fol. 8r2–3)
Microfilm Details
Reel No. B 159/5
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks text on the exp. 5–14
Catalogued by MS
Date 05-09-2008
Bibliography
<references/>